A 186-9 Lalitārcanacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 186/9
Title: Lalitārcanacandrikā
Dimensions: 20 x 11.5 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6950
Remarks:


Reel No. A 186-9 Inventory No. 27137

Title Lalitārcanacandrikā

Author Saccidānaṃdanātha

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 20.0 x 11.5 cm

Folios 46

Lines per Folio 10

Foliation 1-23 and 1-24; figures in upper left-hand margin up to the foliation 22 and from the 34th folio; a new foliation starts on the upper right-hand corner of the verso

Place of Deposit NAK

Accession No. 5/6950

Manuscript Features

First foliation holds chapter up to the tṛtīyaprakāśa

Before the second foliation; seems some text is missing.

Excerpts

Beginning

śrīgaṇapataye namaḥ

śrīgurave namaḥ

śrīmanmahātripurasuṃdaryai namaḥ

śivaṃ gurūṃ gaṇādhīśaṃ praṇaṃmya paradevatāṃ

lalitāyāḥ sabhedāyāḥ pravakṣeʼrcanacaṃdrikāṃ 1

tatra śrīmān sādhakendraḥ

rātriśeṣe samutthāya kṛtvāvaśyādikan tataḥ

mānasaiś ca śucir bhutvā gurūṃ dhyāyec chiroparīti

tad yathā

vyomāmbuje karnnika(!)madhyasaṃsthe

siṃhāsane saṃsthitadiptamūrttim

dhyāyed guruṃ candraśilāprakāśaṃ

citpustakābhītivaraṃ dadhānaṃ  (fol. 1v1–6)

End

mūlavidyayā puṣpāṃjaliṃ datvā punar hṛdayakamale yathoktarūpāṃ cakrasthāṃ sāvaraṇāṃ dhyātvā pūrvoktayogapīṭḥanyāskrameṇa pīṭḥapūjāṃ vidhāya tasmin pīṭḥe devīṃ sāṃgāṃ sāvaraṇāṃ gaṃdhādinaivedyāṃ vaiḥ(!) paṃcopacāraiḥ pūjayet tatra naivedyāvasareṃtarvaiśvadevaṃ kuryāt tathā coktaṃ

dhyātvā hy aṃtar yajet pīṭḥaṃ

nyāsa- (fol. 25r3–7)

«Sub-colophon:»

iti śrīsaccidānaṇdanāthaviracitāyāṃ lalitārcanacaṃdrikāyāṃ śāṃbhavanyāsaprabodhako nāma paṃcadaśaprakāśaḥ samāptaḥ || (fol. 22r1–3)

Microfilm Details

Reel No. A 186/9

Date of Filming 31-10-1971

Exposures 56

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 5v–6r, of first foliation and two exposures of fols. 4v–5r 11v–12r, 19v–20r, 22v–23r, of second foliation

Catalogued by MS

Date 08-05-2008

Bibliography